Tuesday, June 30, 2020

NCERT solution class 8 sanskrit chapter 8 संसारसागरस्य नायकाः


Page No 54:

Question 1

एकपदेन उत्तरत-
(क) कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
(ख) गजपरिमाणं क: धारयति?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
(घ) के शिल्पिरूपेण न समादृता: भवन्ति?

Answer:

(क) राजस्थानस्य।
(ख) गजधर:।
(ग) सम्मानमपि।
(घ) गजधरा:।

Question 2

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागा: कुत्र निर्मीयन्ते स्म?
(ख) गजधरा: कस्मिन्‌ रूपे परिचिता:?
(ग) गजधरा: किं कुर्वन्ति स्म?
(घ) के सम्माननीया:?

Answer:

(क) तडागा: सम्पूर्ण देशे निर्मीयन्ते स्म।
(ख) गजधरा: वास्तुकारणां रूपे परिचिता:।
(ग) गजधरा: नगरनियोजनात् लघुनिर्माण पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।
(घ) गजधरा: सम्माननीया:।

Question 3

रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।
(ख) तेषां स्वामिन: असमर्था: सन्ति।
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
(घ) गजधर: सुन्दर: शब्द: अस्ति।
(ङ) तडागा: संसारसागरा: कथ्यन्ते।

Answer:

(क) कस्य दायित्वं गजधरा: निभालयन्ति स्म?
(ख) केषां स्वामिन: असमर्था: सन्ति?
(ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
(घ) के सुन्दर: शब्द: अस्ति?
(ङ) का: संसारसागरा: कथ्यन्ते?

Question 4

अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
(क)
अद्य
+
अपि
=
———————।
(ख)
———————
+
———————
=
स्मरणार्थम्‌।
(ग)
इति
+
अस्मिन्‌
=
———————।
(घ)
———————
+
———————
=
एतेष्वेव।
(ङ)
सहसा
+
एव
=
———————।

Answer:

(क)
अद्य
+
अपि
=
अद्यापि
(ख)
स्मरण
+
अर्थम्
=
स्मरणार्थम्‌।
(ग)
इति
+
अस्मिन्‌
=
इत्यस्मिन्
(घ)
एतेषु
+
एव
=
एतेष्वेव।
(ङ)
सहसा
+
एव
=
सहसैव

Page No 55:

Question 5

मञ्जूषात: समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
रचयन्ति ,गृहीत्वा, सहसा, जिज्ञासा ,सह
(क) छात्रा: पुस्तकानि ——————— विद्यालयं गच्छन्ति।
(ख) मालाकारा: पुष्पै: माला: ———————।
(ग) मम मनसि एका ——————— वर्तते।
(घ) रमेश: मित्रै: ——————— विद्यालयं गच्छति।
(ङ) ——————— बालिका तत्र अहसत।

Answer:

(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकारा: पुष्पै: माला: रचयन्ति
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेश: मित्रै: सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।

Question 6

पदनिर्माणं कुरुत-
 
धातु:
 
प्रत्यय:
 
पदम्‌
यथा
कृ
+
तुमुन्‌
=
कर्तुम्‌
 
हृ
+
तुमुन्‌
=
———————
 
तृ
+
तुमुन्‌
=
———————
यथा
नम्‌
+
क्त्वा
=
नत्वा
 
गम्‌
+
क्त्वा
=
———————
 
त्यज्‌
+
क्त्वा
=
———————
 
भुज्‌
+
क्त्वा
=
———————
      
 
उपसर्ग:
धातु:
प्रत्यय:
 
पदम्‌
यथा
उप
गम्‌
ल्यप्‌
=
उपगम्य
 
सम्‌
पूज्‌
ल्यप्‌
=
———————
 
नी
ल्यप्‌
=
———————
 
प्र
दा
ल्यप्‌
=
———————

Answer:

 
धातु:
 
प्रत्यय:
 
पदम्‌
यथा
कृ
+
तुमुन्‌
=
कर्तुम्‌
 
हृ
+
तुमुन्‌
=
हर्तुम्
 
तृ
+
तुमुन्‌
=
तर्तुम्
यथा
नम्‌
+
क्त्वा
=
नत्वा
 
गम्‌
+
क्त्वा
=
गत्वा
 
त्यज्‌
+
क्त्वा
=
व्यक्त्वा
 
भुज्‌
+
क्त्वा
=
भुक्त्वा
      
 
उपसर्ग:
धातु:
प्रत्यय:
 
पदम्‌
यथा
उप
गम्‌
ल्यप्‌
=
उपगम्य
 
सम्‌
पूज्‌
ल्यप्‌
=
सम्पूज्य
 
नी
ल्यप्‌
=
आनीय
 
प्र
दा
ल्यप्‌
=
प्रदाय

Page No 56:

Question 7

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)
(क) ——————— उभयत: ग्रामा: सन्ति। (ग्राम)
(ख) ——————— सर्वत: अट्टालिका: सन्ति। (नगर)
(ग) धिक् ———————। (कापुरुष)
यथा- मृगा: मृगै: सह धावन्ति। (मृग)
(क) बालका: ——————— सह पठन्ति। (बालिका)
(ख) पुत्र ——————— सह आपणं गच्छति। (पितृ)
(ग) शिशु: ——————— सह क्रीडति। (मातृ)

Answer:

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)
(क) ग्रामम् उभयत: ग्रामा: सन्ति। (ग्राम)
(ख) नगरम् सर्वत: अट्टालिका: सन्ति। (नगर)
(ग) धिक् कापुरुषम्। (कापुरुष)
यथा- मृगा: मृगै: सह धावन्ति। (मृग)
(क) बालका: बालिकाभि: सह पठन्ति। (बालिका)
(ख) पुत्र पित्रा सह आपणं गच्छति। (पितृ)
(ग) शिशु: मात्रा सह क्रीडति। (मातृ)

0 comments:

Post a Comment