Tuesday, June 30, 2020

NCERT solution class 8 sanskrit chapter 7 जलवाहिनी (विशेष्य-विशेषणप्रयोग:)


Page No 45:

Question 2

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) कूप: कीदृश: अस्ति?
(ख) महास्फोट: कुत्र आस्ते?
(ग) बाल कुत्र विलपिष्यति?
(घ) जलवाहिनी यदि द्रुतं गच्छेत्‌ तर्हि किं स्यात्‌?

Answer:

(क) गंभीर (महालम्बस्तले)।
(ख) करे।
(ग) गृहे।
(घ)  वसनं आर्द्र भवेत्।

Question 3

अधोलिखितेषु पदेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
(क)
तस्य
+
अस्ति
=
——————–।
(ख)
——————–
+
——————–
=
अप्यास्ते।
(ग)
महालम्ब:
+
तले
=
——————–।
(घ)
——————–
+
——————–
=
भरिष्याम्याहरिष्यामि।
(ङ)
सु
+
उक्ति:
=
——————–।

Answer:

(क)
तस्य
+
अस्ति
=
तस्यास्ति
(ख)
अपि
+
आस्ते
=
अप्यास्ते।
(ग)
महालम्ब:
+
तले
=
महालम्बस्तले
(घ)
भरिष्यामि
+
आहरिष्यामि
=
भारिष्याम्याहरिष्यामि।
(ङ)
सु
+
उक्ति:
=
सूक्ति

Question 4

विशेषणै: सह विशेष्याणि योजयत-
विशेषणपदानि
विशेष्यपदानि
कियत्‌
कूप:।
गभीर:
वसनम्‌।
स्थूल:
नूपुररवान्‌।
आर्द्रम्‌
कालम्‌।
इमान्‌
विडाल:।

Answer:

विशेषणपदानि
विशेष्यपदानि
कियत्‌
कालम्‌।
गभीर:
कूप:।
स्थूल:
विडाल:।
आर्द्रम्‌
वसनम्‌।
इमान्‌
नूपुरवान्‌।

Page No 46:

Question 5

समानार्थकानि पदानि मेलयत-
सलिलम्‌
कुम्भ:।
गृहम्‌
शिशुम्‌।
द्रुतम्‌
जलम्‌।
घट:
शीघ्रम्‌।
बालम्‌
भवनम्‌।

Answer:

सलिलम्‌
जलम्‌।
गृहम्‌
भवनम्‌।
द्रुतम्‌
शीघ्रम्‌।
घट:
कुम्भ:।
बालम्‌
शिशुम्‌।

Question 6

अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनं च लिखत-
पदानि
लिङ्गम्
विभक्ति:
वचनम्‌
यथा- रात्रिम्‌
स्त्रीलिङ्गम्‌
द्वितीया
एकवचनम्‌
गृहे
——————–
——————–
——————–
सर्वान्‌
——————–
——————–
——————–
रज्ज्वा
——————–
——————–
——————–
वेगै:
——————–
——————–
——————–
कोलाहला:
——————–
——————–
——————–
तले
——————–
——————–
——————–

Answer:

पदानि
लिङ्गम्
विभक्ति:
वचनम्‌
यथा- रात्रिम्‌
स्त्रीलिङ्गम्‌
द्वितीया
एकवचनम्‌
गृहे
नपुसंकलिङ्गम्‌
सप्तमी
एकवचनम्‌
सर्वान्‌
पुल्लिङ्गम्
द्वितीया
बहुवचनम्
रज्ज्वा
स्त्रीलिङ्गम्‌
तृतीया
एकवचनम्‌
वेगै:
पुल्लिङ्गम्
तृतीया
बहुवचनम्
कोलाहला:
पुल्लिङ्गम्
प्रथमा
बहुवचनम्
तले
पुल्लिङ्गम्
सप्तमी
एकवचनम्‌

Page No 47:

Question 7

चित्रां दृष्ट्वा मञ्जूषात: पदानि च चित्वा वाक्यानि रचयत-

चिकित्सालय:
चिकित्सक:
रुग्णान्‌
चिकित्सार्थम्‌
नगरे
परिचरति
जना:
आगच्छन्ति
परिचारिका
ददाति
करोति
औषधम्
(क) ———————————————————————-
(ख) ———————————————————————-
(ग) ———————————————————————-
(घ) ———————————————————————-
(ङ) ———————————————————————-
(च) ———————————————————————-
(छ) ———————————————————————-

Answer:

(क) चित्रे चिकित्सालय दृश्यते।
(ख) अत्र जना: चिकित्सार्थम्‌ आगच्छन्ति।
(ग) परिचारिका रुग्णान्‌ परिचरति
(घ) सा स्वकार्य करोति।
(ङ) चिकित्सक: रुग्णान्‌ चिकित्सति।
(च) चिकित्सालय: नगरे अस्ति।
(छ) सा औषधम् अपि ददाति।

Page No 48:

Question 8

अन्वयं कुरुत-
(क) द्रुतं यदि यामि वसनं मे
भवेदार्द्रं सलिलवेगै:।
(ख) कृषन्त्या मे घटं रज्ज्वा
करेऽप्यास्ते महास्फोट:।

Answer:

(क) अन्वय:- यदि द्रुतं यामि (तर्हि) मे वसनं सलिलवैगे: आर्द्रं भवेत्।
(ख) अन्वय:- रज्ज्वा घटं कृषन्त्या मे करे अपि महास्फोट: आस्ते।

0 comments:

Post a Comment