Tuesday, June 30, 2020

NCERT solution class 8 sanskrit chapter 5 धर्मे धमनं पापे पुण्यम (ऋकारान्त-स्त्रीलिङ्ग:)


Page No 33:

Question 1

एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम्‌ आसीत्‌?
(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्‌?
(ग) विस्तृते जाले क: बद्ध: आसीत्‌।
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्‌?
(ङ) अनारतं कूर्दनेन क: श्रान्त: अभवत्‌?

Answer:

(क) चञ्चल:।
(ख) वने।
(ग) व्याघ्र:।
(घ) लोमशिका।
(ङ) व्याघ्र:।

Question 2

संस्कृतेन उत्तरत-
(क) चञ्चलेन वने किं कृतम्‌?
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्‌?
(ग) जलं पीत्वा व्याघ्र: किम्‌ अवदत्‌?
(घ) चञ्चल: ‘मातृस्वस:!’ इति कां सम्बोधितवान्‌?
(घ) जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: किम्‌ अकरोत्‌?

Answer:

(क) चञ्चलेन वने जालं विस्तीर्यमम्।
(ख) व्याधेन आनीतेन नद्या: जलं पीत्वा व्याघ्रस्य पिपासा शान्ता अभवत्‌।
(ग) जलं पीत्वा व्याघ्र: अवदत्‌ यत्, “शान्ता मे पिपासा साम्प्रतं बुभुक्षितोऽस्मि। इदाभीम् अहं त्वां खादिष्यामि।”
(घ) चञ्चल: ‘मातृस्वस:!’ इति लोमशिकां सम्बोधितवान्‌।
(घ) जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।

Page No 34:

Question 3

अधोलिखितानि वाक्यानि क:/का कं/कां प्रति कथयति-
  
:/का
कं/कां

यथा-इदानीम्‌ अहं त्वां खादिष्यामि।
व्याघ्र:
व्याधम्
(क)
कल्याणं भवतु ते।
———————
———————
(ख)
जना: मयि स्नानं कुर्वन्ति।
———————
———————
(ग)
अरे मूर्ख! धर्मे धमनं पापे पुण्यं भवति एव।
———————
———————
(घ)
यत्र कुत्रापि छेदनं कुर्वन्ति।
———————
———————
(ङ)
सम्प्रति पुन: पुन: कूर्दनं कृत्वा दर्शय।
———————
———————

Answer:

  
:/का
कं/कां

यथा-इदानीम्‌ अहं त्वां खादिष्यामि।
व्याघ्र:
व्याधम्
(क)
कल्याणं भवतु ते।
व्याघ्र:
व्याधम्
(ख)
जना: मयि स्नानं कुर्वन्ति।
नदीजलम्
व्याधम्
(ग)
अरे मूर्ख! धर्मे धमनं पापे पुण्यं भवति एव।
व्याघ्रनदीजलम् वृक्षम् च
व्याधम्
(घ)
यत्र कुत्रापि छेदनं कुर्वन्ति।
वृक्ष:
व्याधम्
(ङ)
सम्प्रति पुन: पुन: कूर्दनं कृत्वा दर्शय।
लोमशिका
व्याघ्रम्

Question 4

सन्धिं कृत्वा लिखत-
मृग
+
आदीनाम्‌
  
=
———————
तथा
+
एव
  
=
———————
कुत्र
+
अपि
  
=
———————
बुभुक्षित:
+
अस्मि
  
=
———————
प्रति
+
+
अवर्तत
=
———————

Answer:

मृग
+
आदीनाम्‌
  
=
मृगादीनाम्
तथा
+
एव
  
=
तथैव
कुत्र
+
अपि
  
=
कुत्रापि
बुभुक्षित:
+
अस्मि
  
=
बुभुक्षितोऽस्मि
प्रति
+
+
अवर्तत
=
प्रत्यावर्तत

Question 5

उदाहरणानुसारं रिक्तस्थानानि पूरयत-
  
एकवचनम्‌
द्विवचनम्‌
बहुवचनम्‌

यथा-मातृ (प्रथमा)
माता
मातरौ
मातर:
 
स्वसृ (प्रथमा)
———————
———————
———————
 
मातृ (तृतीया)
मात्रा
मातृभ्याम्‌
मातृभि:
 
स्वसृ (तृतीया)
———————
———————
———————
 
स्वसृ (सप्तमी)
स्वसरि
स्वस्रो:
स्वसृषृ
 
मातृ (सप्तमी)
———————
———————
———————
 
स्वसृ (षष्ठी)
स्वसु:
स्वस्रो:
स्वसृणाम्‌
 
मातृ(षष्ठी)
———————
———————
———————

Answer:

  
एकवचनम्‌
द्विवचनम्‌
बहुवचनम्‌

यथा-मातृ (प्रथमा)
माता
मातरौ
मातर:
 
स्वसृ (प्रथमा)
स्वसा
स्वसरौ
स्वसर:
 
मातृ (तृतीया)
मात्रा
मातृभ्याम्‌
मातृभि:
 
स्वसृ (तृतीया)
स्वस्रा
स्वसृभ्याम्
स्वसृभि:
 
स्वसृ (सप्तमी)
स्वसरि
स्वस्रो:
स्वसृषृ
 
मातृ (सप्तमी)
मातरि
मात्रो:
मातृषु
 
स्वसृ (षष्ठी)
स्वसु:
स्वस्रो:
स्वसृणाम्‌
 
मातृ(षष्ठी)
मातु:
मात्रो:
मातृणाम्

Page No 35:

Question 6

मञ्जूषात: पदानि चित्वा कथां पूरयत-
दृष्ट्वा
स्वकीयै:
कृतवान्‌
कर्तनम्‌
वृद्ध:
साट्टहासम्‌
तर्हि
क्षुद्र:
मोचयितुम्‌
अकस्मात्‌
एकस्मिन्‌ वने एक: ——————— व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं ——————— किन्तु जालात्‌ मुक्त: नाभवत्‌। ——————— तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं ——————— स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां ——————— इच्छामि। तच्छ्रुत्वा व्याघ्र: ——————— अवदत्‌-अरे! त्वं ———————  जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ——————— अहं त्वां न हनिष्यामि। मूषक: ——————— लघुदन्तै: तज्जालं ——————— कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

Answer:

एकस्मिन्‌ वने एक: वृद्ध: व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं कृतवान्‌ किन्तु जालात्‌ मुक्त: नाभवत्‌। अकस्मात्‌ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं दृष्ट्वा स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां मोचयितुम्‌ इच्छामि। तच्छ्रुत्वा व्याघ्र: साट्टहासम्‌ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयै: लघुदन्तै: तज्जालं कर्तनम्‌ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

Question 7

धातुं प्रत्ययं च लिखत-
पदानि
=
धातु:
 
प्रत्यय:
यथा- गन्तुम्‌
=
गम्‌
+
तुमुन्‌
द्रष्टुम्‌
=
———————
+
———————
करणीय
=
———————
+
———————
पातुम्‌
=
———————
+
———————
खादितुम्‌
=
———————
+
———————
कृत्वा
=
———————
+
———————

Answer:

पदानि
=
धातु:
 
प्रत्यय:
यथा- गन्तुम्‌
=
गम्‌
+
तुमुन्‌
द्रष्टुम्‌
=
दृश
+
तुमुन्‌
करणीय
=
कृ
+
अनीयर
पातुम्‌
=
पा
+
तुमुन्‌
खादितुम्‌
=
खाद्
+
तुमुन्‌
कृत्वा
=
कृ
+
त्वा

0 comments:

Post a Comment