Tuesday, June 30, 2020

NCERT solution class 8 sanskrit chapter 4 सदैव पुरतो निधेहि चरणम् (लोट्-विधिलिङ्ग-प्रयोग:)


Page No 25:

Question 2

अधोलिखितानां प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत-
(क) स्वकीयं साधनं किं भवति?
(ख) पथि के विषमा: प्रखरा:?
(ग) सततं किं करणीयम्‌?
(घ) एतस्य गीतस्य रचयिता क:?
(ङ) स: कीदृश: कवि: मन्यते?

Answer:

(क) बलम्।
(ख)  पाषाणा:।
(ग) ध्येय स्मरणम्।
(घ) श्रीधर भास्कर वर्णेकर:।
(ङ) राष्ट्रवादी।

Question 3

मञ्जूषात: क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
निधेहि विधेहि जहीहि देहि भज चल कुरु
यथा-त्वं पुरत: चरणं निधेहि।
(क) त्वं विद्यालयं ——————–।
(ख) राष्ट्रे अनुरक्तिं ——————–।
(ग) मह्‌यं जलं ——————–।
(घ) मूढ! ——————– धनागमतृष्णाम्‌।
(ङ) ——————– गोविन्दम्‌।
(च) सततं ध्येयस्मरणं ——————– ।

Answer:

(क) त्वं विद्यालयं चल
(ख) राष्ट्रे अनुरक्तिं विधेहि
(ग) मह्‌यं जलं देहि
(घ) मूढ! जहीहि धनागमतृष्णाम्‌।
(ङ) भज गोविन्दम्‌।
(च) सततं ध्येयस्मरणं कुरु

Page No 26:

Question 4

मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
एव खलु तथा परित: पुरत: सदा विना
(क) विद्यालयस्य ——————– एकम्‌ उद्यानम्‌ अस्ति।
(ख) सत्यम्‌ ——————– जयते।
(ग) किं भवान्‌ स्नानं कृतवान्‌ ——————– ?
(घ) स: यथा चिन्तयति ——————– आचरति।
(ङ) ग्रामं ——————– वृक्षा: सन्ति।
(च) विद्यां ——————– जीवनं वृथा।
(छ) ——————– भगवन्तं भज।

Answer:

(क) विद्यालयस्य पुरत: एकम्‌ उद्यानम्‌ अस्ति।
(ख) सत्यम्‌ एव जयते।
(ग) किं भवान्‌ स्नानं कृतवान्‌ खलु?
(घ) स: यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परित: वृक्षा: सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।

Question 5

विलोमपदानि योजयत-
पुरत:
विरक्ति:
स्वकीयम्‌
आगमनम्‌
भीति:
पृष्ठत:
अनुरक्ति:
परकीयम्‌
गमनम्‌
साहस:

Answer:

पुरत:
पृष्ठत:।
स्वकीयम्‌
परकीयम्‌।
भीति:
साहस:।
अनुरक्ति:
विरक्ति:।
गमनम्‌
आगमनम्‌।

Page No 27:

Question 6

लट्लकारपदेभ्य: लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-
लट्लकारे
लोट्लकारे
विधिलिङ्लकारे
यथा-पठति
पठतु
पठेत्‌
खेलसि
——————–
——————–
खादन्ति
——————–
——————–
पिबामि
——————–
——————–
हसत:
——————–
——————–
नयाम:
——————–
——————–

Answer:

लट्लकारे
लोट्लकारे
विधिलिङ्लकारे
यथा-पठति
पठतु
पठेत्‌
खेलसि
खेल
खेले:
खादन्ति
खादन्तु
खादेयु:
पिबामि
पिबानि
पिबेयम्
हसत:
हसताम्
हसेताम्
नयाम:
नयाम
नयेम

Question 7

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा – गिरिशिखर (सप्तमी-एकवचने)
गिरिशिखरे
पथिन्‌ (सप्तमी-एकवचने)
——————–
राष्ट्र (चतुर्थी-एकवचने)
——————–
पाषाण (सप्तमी-एकवचने)
——————–
यान (द्वितीया-बहुवचने)
——————–
शक्ति (प्रथमा-एकवचने)
——————–
पशु (सप्तमी-बहुवचने)
——————–

Answer:

यथा – गिरिशिखर (सप्तमी-एकवचने)
गिरिशिखरे
पथिन्‌ (सप्तमी-एकवचने)
पथि
राष्ट्र (चतुर्थी-एकवचने)
राष्ट्राय
पाषाण (सप्तमी-एकवचने)
पाषाणे
यान (द्वितीया-बहुवचने)
यानानि
शक्ति (प्रथमा-एकवचने)
शक्ति:
पशु (सप्तमी-बहुवचने)
पशुनाम

Question 8

उचितकथनानां समक्षम्‌ ‘आम्‌’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
यथा
पुरत: चरणं निधेहि।
आम्‌
(क)
निजनिकेतनं गिरिशिखरे अस्ति।
(ख)
स्वकीयं बलं बाधकं भवति।
(ग)
पथि हिंस्रा: पशव: न सन्ति।
(घ)
गमनं सुकरम्‌ अस्ति।
(ङ)
सदैव अग्रे एव चलनीयम्‌।

Answer:

यथा
पुरत: चरणं निधेहि।
आम्‌
(क)
निजनिकेतनं गिरिशिखरे अस्ति।
आम्‌
(ख)
स्वकीयं बलं बाधकं भवति।
(ग)
पथि हिंस्रा: पशव: न सन्ति।
(घ)
गमनं सुकरम्‌ अस्ति।
(ङ)
सदैव अग्रे एव चलनीयम्‌।
आम्‌

Page No 28:

Question 9

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परित:
पुरत:
नग:
नाग:
आरोहणम्‌
अवरोहणम्‌
विषमा:
समा:

Answer:

परित: – ग्रामं परित: उद्यानम् अस्ति।
पुरत: – सत्यं पुरत: विजय अस्ति।
नग: – हिमालय: एक महान् नग: अस्ति।
नाग – शिव: नाग: धारयति।
आरोहणम्‌ – किञ्चित यात्री वसयाने आरोहणम् करोति।
अवरोहणम् − किञ्चिदपि वसयानात् अवरोहणम् करोति।
विषमा: – सन्मार्गा: विषमा: भवति।
समा: – कुमार्गा: समा: भवति।

1 comment: