Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 8  त्रिवर्णः

Page No 47:

Question 1:

शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। 
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। 
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। 
(घ) चक्रे त्रिंशत् अराः सन्ति 
(ङ) चक्रं प्रगतेः द्योतकम्। 

Answer:

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।आम्
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्।आम्

Question 2:

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानिविभक्तिःवचनम्
यथा-  त्रयाणाम्षष्ठीबहुवचनम्
समृद्धेः…………….……………
वर्णानाम्…………………………
उत्साहस्य…………………………
नागरिकैः…………………………
सात्त्विकतायाः…………………………
प्राणानाम्…………………………
सभायाम्…………………………

Answer:

पदानि
विभक्ति:
वचनम्‌
यथा- त्रयाणाम्‌
षष्ठी
बहुवचनम्‌
समृद्धे:
षष्ठी
एकवचनम्
वर्णानाम्‌
षष्ठी
बहुवचनम्‌
उत्साहस्य
षष्ठी
एकवचनम्
नागरिकै:
तृतीया
बहुवचनम्‌
सातित्त्वकतायाः
षष्ठी
एकवचनम्‌
प्राणानाम्‌
षष्ठी
बहुवचनम्‌
सभायाम्सप्तमीएकवचनम्

Question 3:

एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?

Answer:

(क) अस्माकं ध्वजे त्रयः वर्णाः सन्ति।
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः।
(ग) अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।
(घ) त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।

Page No 48:

Question 4:

एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
(ख) अशोकस्तम्भः कुत्र अस्ति?
(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
(घ) अशोकचक्रे कति अराः सन्ति?

Answer:

(क) अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।
(ख) अशोकस्तम्भः सारनाथे अस्ति।
(ग) त्रिवर्णध्वजस्य उत्तालन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।
(घ) अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

Question 5:

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

Answer:

(क) अस्माकं कः विश्वविजयी भवेत्?
(ख) स्वधर्मात् किम् वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?
(घ) कस्य समक्षं विजयः सुनिश्चितः भवेत्?

Question 6:

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाःविभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
यथा- पट्टिकाषष्ठीपट्टिकायाःपट्टिकयोःपट्टिकानाम्
अग्निशिखासप्तमीअग्निशिखायाम्………………………………
सभाचतुर्थी………………सभाभ्याम्………………
अहिंसाद्वितीयाअहिंसाम्………………………………
सफलतापञ्चमी………………सफलताभ्याम्………………
सूचिकातृतीयासूचिकया………………………………

Answer:

शब्दा:
विभक्ति:
एकवचनम्‌
द्विवचनम्‌
बहुवचनम्‌
यथा पट्टिका
षष्ठी
पट्टिकाया:
पट्टिकयो:
पट्टिकानाम्:
अग्निशिखा
सप्तमी
अग्निशिखायाम्‌
अग्निशिखयो:
अग्निशिखासु
सभा
चतुर्थी
सभायै
सभाभ्याम्‌
सभाभ्य:
अहिंसा
द्वितीया
अहिंसाम्‌
हिंसे
हिंसा:
सफलता
पञ्चमी
सफलतया:
सफलताभ्याम्
सफलताभ्य:
सूचिका
तृतीया
सूचिकया
सूचिकाभ्याम्
सूचिकाभि:

Page No 49:

Question 7:

समुचितमेलनं कृत्वा लिखत-
    क             ख
केशरवर्णःप्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजःसुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणंस्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

Answer:

    क             ख
केशरवर्णःशौर्यस्य त्यागस्य च सूचकः।
हरितवर्णःसुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम्प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजःस्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं22 जुलाई 1947 तमे वर्षे जातम्।

0 comments:

Post a Comment