Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 7 सङ्कल्प: सिंद्धिदायक:

Page No 41:

Question 1:

उच्चारणं कुरुत-
अभवत्अकथयत्अगच्छत्
न्यवेदयत्अपूजयत्स्वपिति
तपतिप्राविशत्अवदत्
वदति स्मवसति स्मरक्षति स्म
वदतिचरति स्मकरोति स्म
गच्छति स्मअकरोत्पठति स्म

Answer:

विद्यार्थी इसका उच्चारण स्वयं करें।

Question 2:

उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-
    (क)   एकवचनम्द्विवचनम्बहुवचनम्
यथा- वसति स्मवसतः स्मवसन्ति स्म
पूजयति स्म…………….……………
……………रक्षतः स्म……………
चरित स्म…………………………
…………………………कर्वन्ति स्म
    (ख)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअकथयत्अकथयताम्अकथयन्
प्रथमपुरुषः………………अपूजयताम्अपूजयन्
प्रथमपुरुषःअरक्षत्……………..……………
     (ग)     पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःअवसःअवसतम्अवसत
मध्यमपुरुषः………………अपूजयतम्……………
मध्यमपुरुषः……………………………..अचरत
    (घ)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- उत्तमपुरुषःअपठम्अपठावअपठाम
उत्तमपुरुषःअलिखम्……………………………
उत्तमपुरुषः………………अरचयाव……………

Answer:

    (क)   एकवचनम्द्विवचनम्बहुवचनम्
यथा- वसति स्मवसतः स्मवसन्ति स्म
पूजयति स्मपूजयतः स्मपूजयन्ति स्म
रक्षित स्मरक्षतः स्मरक्षन्ति स्म
चरित स्मचरतः स्मचरन्ति स्म
करोति स्मकुरुतः स्मकर्वन्ति स्म
    (ख)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
  प्रथमपुरुषःअकथयत्अकथयताम्अकथयन्
प्रथमपुरुषःअपूजयत्अपूजयताम्अपूजयन्
प्रथमपुरुषःअरक्षत्अरक्षताम्अरक्षन्
     (ग)     पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
  मध्यमपुरुषःअवसःअवसतम्अवसत
मध्यमपुरुषःअपूजयःअपूजयतम्अपूजयत
मध्यमपुरुषःअचरःअचरतम्अचरत
    (घ)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
  उत्तमपुरुषःअपठम्अपठावअपठाम
उत्तमपुरुषःअलिखम्अलिखावअलिखाम
उत्तमपुरुषःअरचयम्अरचयावअरचयाम

Page No 42:

Question 3:

प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) तपःप्रभावात् के सखायः जाताः?
(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?
(ग) कः श्मशाने वसति?
(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
(ङ) वटुरूपेण तपोवनं कः प्राविशत्?

Answer:

(क) तपःप्रभावात् हिंस्रपशवोऽपि सखायः जाताः।
(ख) पार्वती तपस्यार्थं गौरीशिखरम् अगच्छत्।
(ग) शिवः श्मशाने वसति।
(घ) शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता।
(ङ) वटुरूपेण तपोवनं शिवः प्राविशत्।

Question 4:

कः/का कं/कां प्रति कथयति-
 कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति?मातापार्वतीम्
(क) अहं तपः एव चरिष्यामि?…………………….…………………….
(ख) मनस्वी कदापि धैर्यं न परित्यजति।……………………..…………………….
(ग) अपर्णा इति नाम्ना त्वं प्रथिता।……………………..…………………….
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन।……………………..…………………….
(ङ) शरीरमाद्यं खलु धर्मसाधनम्।……………………..…………………….
(च) अहं तव क्रीतदासोऽस्मि।……………………..…………………….

Answer:

 कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति?मातापार्वतीम्
(क) अहं तपः एव चरिष्यामि?पार्वतीमेनाम्
(ख) मनस्वी कदापि धैर्यं न परित्यजति।पार्वतीविजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता।विजयापार्वतीम्
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन।शिवःपार्वतीम्
(ङ) शरीरमाद्यं खलु धर्मसाधनम्।वटुःविजयाम्
(च) अहं तव क्रीतदासोऽस्मि।शिवःपार्वतीम्

Page No 43:

Question 5:

प्रश्नानाम् उत्तराणि लिखत-
(क) पार्वती क्रुद्धा सती किम् अवदत्?
(ख) कः पापभाग् भवति?
(ग) पार्वती किं कर्त्तुम् ऐच्छत्?
(घ) पार्वती कया साकं गौरीशिखरं गच्छति?

Answer:

(क) पार्वती क्रुद्धा सती अवदत् यत् अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।
(ख) शिवः निन्दा यः करोति श्रृणोति च पापभाग् भवति।
(ग) पार्वती तपस्यां कर्त्तुम् ऐच्छत्।
(घ) पार्वती विजयया साकं गौरीशिखरं गच्छति।

Question 6:

मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
मातामौनम्प्रस्तरेजन्तवःनयनानि
शिलायां…………………….
पशवः…………………….
अम्बा…………………….
नेत्राणि…………………….
तूष्णीम्…………………….

Answer:

शिलायांप्रस्तरे
पशवःजन्तवः
अम्बामाता
नेत्राणिनयनानि
तूष्णीम्मौनम्

Question 7:

उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म=अवसत्
(क) पश्यति स्म=…………………….
(ख) तपति स्म=…………………….
(ग) चिन्तयति स्म=…………………….
(घ) वदति स्म=…………………….
(ङ) गच्छति स्म=…………………….
यथा- अलिखत्=लिखति स्म।
(क) ……………………=कथयति स्म।
(ख) ……………………=नयति स्म।
(ग) ……………………=पठति स्म।
(घ) ……………………=धावति स्म।
(ङ) ……………………=हसति स्म।

Answer:

यथा
वसति स्म =
अवसत्‌।
(क)
पश्यति स्म =
अपश्यत्
(ख)
तपति स्म =
अतपत्
(ग)
चिन्तयति स्म =
अचिन्तयत्
(घ)
वदति स्म =
अवदत्
(ङ)
गच्छति स्म =
अगच्छत्
   
यथा
अलिखत्‌ =
लिखति स्म।
(क)
अकथयत् =
कथयति स्म।
(ख)
अनयत् =
नयति स्म।
(ग)
अपठत् =
पठति स्म।
(घ)
अधावत् =
धावति स्म।
(ङ)
अहसत् =
हसति स्म।

0 comments:

Post a Comment