Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 9 अहमपि विद्यालयं गमिष्यामि


Question 1

उच्चारण कुरुत–
अग्रिमदिने, षड्वादने, अष्टर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृह्सज्वालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्या:, करतलवादसहितम्!

Solution 1

स्वयं अभ्यास करे

Question 2

एकपदेन उत्तराणि लिखत–
(क) गिरिजाया: गृहसेविकाया: नाम किमासीत्?
(ख) दर्शनाया: पुत्री कति वर्षीया आसीत्?
(ग) अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
(घ) दर्शनाया: पुत्री कथं नृत्यति?

Solution 2

(क) दर्शना
(ख) अष्टवर्षीया
(ग) मौलिकः
(घ) करतलवादनसहितम्


Question 3

पूर्णवाक्येन उत्तरत–
(क) अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्था
(ख) दर्शना कति गृहाणां कार्य करोति स्म?
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
(घ) अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?

Solution 3

(क) अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्थासीत्।
(ख) दर्शना पञ्चानां षण्णां वा गृहाणानां कार्यं करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनीं प्रति कार्यार्थं कस्याश्चित् महिलासहायिकाया वार्तां कथयति।
(घ) अद्यत्वे छात्रा विद्यालये निःशुल्कं गणवेषम्, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, मध्याह्नभोजनम्, छात्रवृत्तिं च प्राप्नुवन्ति।

0 comments:

Post a Comment