Tuesday, June 30, 2020

NCERT Solutions for Class 6 Sanskrit Chapter 4 - विद्यालयः

Page No 26:

Question 1:

उच्चारणं कुरुत |
अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

Answer:

स्वयं प्रयास करे।

Page No 26:

Question 2:

निर्देशानुसारं परिवर्तनं कुरुत –
यथा – अहं पठामि। (बहुवचने ) वयं पठामः।
(क) अहं नृत्यामि। (बहुवचने ) ...........................
(ख) त्वं पठसि। (बहुवचने ) ...........................
(ग) युवां क्रीडथः। (एकवचने) ...........................
(घ) आवां  गच्छाव:। (बहुवचने ) ...........................
(ङ) अस्माकं  पुस्तकानि। (एकवचने) ...........................
(च) तव गृहम्। (द्विचने) ...........................

Answer:

क. वयं नृत्यामः।
ख. यूयं पठथ।
ग. त्वं क्रीडसि।
घ. वयं गच्छामः।
ङ. मम पुस्तकम्।
च. युवयोः गृहे।


Page No 27:

Question 3:

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
(क) ....................... पठामि। (वयम्/अहम्)
(ख) ....................... गच्छथ:। (युवाम्/यूयम्)
(ग) एतत्....................... पुस्तकम्। (माम्/मम्)
(घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ....................... छात्रे स्व:। (वयम्/आवाम्)
(च) एषा....................... लेखनी। (तव/त्वाम्)

Answer:

क. अहं पठामि।
ख. युवां गच्छथः।
ग. एतत् मम पुस्तकम्।
घ. युष्माकं क्रीडनकानि।
ङ. आवां छात्रे स्वः।
च. एषा तव लेखनी।

Page No 27:

Question 4:

क्रियापदै: वाक्यानि पूरयत–
 
पठसि धावाम: गच्छाव: क्रीडथ: लिखामि पश्यथ

यथा– अहं पठामि।
(क) त्वं .......................
(ख) आवां .......................
(ग) यूयं .......................
(घ) अहं .......................
(ङ) युवां .......................
(च) वयं .......................

Answer:

क. त्वं पठसि
ख. आवां गच्छावः
ग. यूयं पश्यथ
घ. अहं लिखामि
ङ. युवां क्रीडथः
च. वयं धावामः


Page No 28:

Question 5:

उचितपदै: वाक्यनिर्माणं कुरुत–
 
मम    तव आवयो: युवयो: अस्माकम् युष्माकम्

यथा– एषा मम पुस्तिका।
(क) एतत् ....................... गृहम्।
(ख)  ....................... मैत्री दृढा।
(ग) एष: ....................... विद्यालय:।
(घ) एषा ....................... अध्यापिका।
(ङ) भारतम् ....................... देश:।
(च) एतानि ....................... पुस्तकानि।

Answer:

क. एतत् मम गृहम्
ख. आवयोः मैत्री दृढा।
ग. एषः तव विद्यालयः।
घ. एषा युवयोः अद्यापिका।
ङ. भारतम् अस्माकं देशः।
च. एतानि युष्माकं पुस्तकानि।

Page No 28:

Question 6:

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
 
यथा– एष: एते
(क) स: .......................
(ख) ता: .......................
(ग) एता: .......................
(घ) त्वम् .......................
(ङ) अस्माकम् .......................
(च) तव .......................
(छ) एतानि .......................

Answer:

क. ते
ख. सा
ग. एषा
घ. यूयम्
ङ. मम
च. युष्माकम्
छ. एतत्


Page No 29:

Question 7:

(क) वार्तालापे रिक्तस्थानानि पूरयत–
 
यथा– प्रियंवदा शकुन्तले! त्वं किं करोषि?
शकुन्तला प्रियंवदे! ....................... नृत्यामि, ....................... किं करोषि?
प्रियंवदा शकुन्तले! ....................... गायामि। किं ....................... न गायसि?
शकुन्तला प्रियंवदे! ....................... न गायामि। ....................... तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ....................... माता नृत्यति।
शकुन्तला आम् ....................... माता अपि नृत्यति।
प्रियंवदा साधु, ....................... चलाव:।

(ख) उपयुक्तेन अर्थेन सह योजयत–
 
शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

Answer:

क.
प्रियंवदा – शकुन्तले! त्वं किं करोषि?
शकुन्तला – प्रियंवदे! अहं नत्यामि, त्वं किं करोषि?
प्रियंवदा – शकुन्तले! अहं गायामि। किं त्वं न गायसि?
शकुन्तला – प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं तव माता नृत्यति।
शकुन्तला – आम्, मम माता अपि नृत्याति।


View NCERT Solutions for all chapters of Class 6

0 comments:

Post a Comment