Tuesday, June 30, 2020

NCERT Solutions for Class 6 Sanskrit Chapter 2 - शब्द परिचयः 2

Page No 11:

Question 1:

(क) उच्चारणं कुरुत।
छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
 
सूचिका पिपीलिका कुञ्चिका
द्विचक्रिका उत्पीठिका मक्षिका
अग्निपेटिका मापिका वीणा

Answer:

(क) इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी इन्हें स्वयं पढ़कर बोले।

(ख) चित्र देखकर स्वयं उच्चारित करने का प्रयास करें।
 
सूचिका पिपीलिका कुञ्चिका
द्विचक्रिका उत्पीठिका मक्षिका
अग्निपेटिका मापिका वीणा


Page No 12:

Question 2:

(क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

 यथा-
 
क् + उ + र् + उ + त् + अः = करुतः
उ + द् + य् + आ + न् + ए =
स् + थ् + आ + ल् + इ + क् + आ =
घ् + अ + ट् + इ + क् + आ =
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =
म् + आ + प् + इ + क् + आ =


(ख) पदानां वर्णविच्छेदं प्रदर्शयत-

यथा- कोकिले= क् + ओ + क् + इ + ल् + ए
 
चटके = ..................................
धाविकाः = ..................................
कुञ्चिका = ..................................
खट्वा = ..................................
छुरिका = ..................................

 

Answer:

(क)
क् + उ + र् + उ + त् + अः = करुतः
उ + द् + य् + आ + न् + ए = उद्याने
स् + थ् + आ + ल् + इ + क् + आ = स्थालिका
घ् + अ + ट् + इ + क् + आ = घटिका
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = स्त्रीलिंगः
म् + आ + प् + इ + क् + आ = मापिका

(ख)
चटके = च् + अ + ट् + अ + क् + ए
धाविकाः = ध + आ + व् + इ + क् + आः
कुञ्चिका = क् + उ + ञ् + च् + इ + क् + आ
खट्वा = ख् + अ + ट् + व् + आ
छुरिका = छ् + उ + र् + इ + क् + आ


Page No 13:

Question 3:

चित्रं दृष्ट्वा संस्कृतपदं लिखत-
 
..................... ..................... .....................
..................... ..................... .....................

Answer:

उत्पीठिका पेटिका नौका
 चटका  महिला मापिका

Page No 13:

Question 4:

वचनानुसारं रिक्तस्थानानि पूरयत-
 
एकवचनम् द्विचनम् बहुवचनम्
यथा- लता लते लताः
गीता
............... ...............
............... पेटिके ..............
............... ............... खट्वाः
सा ............... ...............
............. रोटिके ..............

Answer:

एकवचनम् द्विचनम् बहुवचनम्
   यथा- लता लते लताः
  गीता
गीते गीताः
  पेटिका
पेटिके पेटिकाः
  खट्वा
खट्वे खट्वाः
  सा
ते ताः
  रोटिका
रोटिके रोटिकाः


Page No 14:

Question 5:

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

यथा- बालिका पठित। (बालिका/बालिकाः)

(क) .................. चरतः। (अजाः/अजे)

(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) .................. चलति। (नौके/नौका)

(घ) .................. अस्ति। (सूचिके/सूचिका)

(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)

Answer:

(क) अजेः चरतः। (अजाः/अजे)

(ख) द्विचक्रिका सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) नौका चलति। (नौके/नौका)

(घ) सूचिका अस्ति। (सूचिके/सूचिका)

(ङ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)

Page No 14:

Question 6:

सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
 
यथा-  लता अस्ति। सा        अस्ति।
(क) महिलाः धावन्ति। ............... धावन्ति।
(ख) सुधा वदति। ................ वदति।  
(ग) जवनिके दोलतः। ................ दोलतः। 
(घ) पिपीलिकाः चलन्ति। ................ चलन्ति।
(ङ) चटके कूजतः। ................. कूजतः।

Answer:

यथा-  अश्वः धावति।
सा अस्ति।
(क) महिलाः धावन्ति।
ताः धावन्ति।
(ख) सुधा वदति।
सा वदति। 
(ग) जवनिके दोलतः।
ते दोलतः।
(घ) पिपीलिकाः चलन्ति।
ताः  चलन्ति।
(ङ) चटके कूजतः।
ते कूजतः।


Page No 15:

Question 7:

मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
 
लेखिका बालकः सिंहाः त्रिचक्रिका पुष्पमालाः

(क) ................... सन्ति।

(ख) ..................... पश्यति।

(ग) ..................... लिखति।

(घ) ..................... गर्जन्ति।

(ङ) ..................... चलति।

Answer:

(क) पुष्पमालाः सन्ति। 

(ख) बालकः पश्यति।

(ग) लेखिका लिखति।

(घ) सिंहाः गर्जन्ति।

(ङ) त्रिचक्रिका चलति।

Page No 15:

Question 8:

मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
 
गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः

(क) सौम्या ................ ।  

(ख) चटके ..................।

(ग) बालिके .................।

(घ) छात्राः ..................।

(ङ) जनाः ..................।

Answer:

(क) सौम्या नृत्यति । 

(ख) चटके विहरतः

(ग) बालिके गायतः

(घ) छात्राः लिखन्ति

(ङ) जनाः पश्यन्ति


View NCERT Solutions for all chapters of Class 6

0 comments:

Post a Comment