Tuesday, June 30, 2020

NCERT Solutions for Class 6 Sanskrit Chapter 1 - शब्द परिचयः 1

Page No 3:

Question 1:


(क) उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडालः अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
 
कृषकः वृषभः भल्लूकः
मण्डूकः कपोतः पर्यङ्कः
दूरभाषः काकः सौचिकः

Answer:

(क)  नोटः इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी इन्हें स्वयं पढ़कर बोले।

(ख) ​ नोटः इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी इन्हें स्वयं पढ़कर बोले।


Page No 4:

Question 2:

(क) वर्णसंयोजनेन पदं लिखत-

यथा-
 
च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः =
श् + उ + न् + अ + क् + औ =
ध् + आ + व् + अ + त् + अः =
व् + ऋ + द् + ध् + आः =
ग् + आ + य्+ अ + न् + त् + इ =

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-

यथा- ल्+अ+घ्+उः
 
सीव्यति = ..................................
वर्णाः = ..................................
कुक्कुरौ = ..................................
मयूराः = ..................................
बालकः = ..................................

Answer:

(क)
 
च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः = सौचिकः
श् + उ + न् + अ + क् + औ = शुनकौ
ध् + आ + व् + अ + त् + अः = धावतः
व् + ऋ + द् + ध् + आः = वृद्धाः
ग् + आ + य्+ अ + न् + त् + इ = गायन्ति

(ख)
सीव्यति = स् + ई + व् + य् + त् + इ
वर्णाः = व् + अ + र् + ण् + आः
कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
मयूराः = म् + अ + य् + ऊ + र् + आः
बालकः = ब् + आ + ल् + क् + अः


Page No 5:

Question 3:

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा-
चषकः चषकौ चषकाः
................. बलीवर्दौ ..................
शुनकः .................. ..................
.................. .................. मृगाः
.................. सौचिकौ ..................
मयूरः .................. ..................

Answer:

चषकः चषकौ चषकाः
बलीवर्दः बलीवर्दौ बलीवर्दाः
शुनकः शुनकौ शुनकाः
मृगः मृगौ मृगाः
सौचिकः सौचिकौ सौचिकाः
मयूरः मयूरौ मयूराः

Page No 5:

Question 4:

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
 
..................... ..................... .....................
..................... ..................... .....................

Answer:

गजः काकः. चन्द्रः
तालः ऋक्षः बिडालः


Page No 6:

Question 5:

चित्रं दृष्टवा उत्तरं लिखत-
 
यथा- बालकः  किं करोति?
बालकः पठति।
अश्वौ किं कुरुतः?
...............................
 
कुक्कुराः किं कुर्वन्ति?
...............................
छात्रौ किं कुरुतः?
..............................
कृषकः किं करोति?
.............................

 
गजौ किं कुरुतः?
.............................

 

Answer:

बालकः पठति।
अश्वौ धावतः।  
कुक्कुराः बुक्कन्ति।
छात्रौ गायतः।
कृषकः क्षेत्र कर्षति।
 
गजौ चलतः
 


Page No 7:

Question 6:

पदानि संयोज्य वाक्यानि रचयत-
 
गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः गर्जतः

Answer:

गजाः चलन्ति
सिंहौ गर्जतः
गायकः गायति
बालकौ पठतः
मयूराः नृत्यन्ति


Page No 8:

Question 7:

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
 
नृत्यन्ति गर्जतः धावति चलतः फलन्ति खादति
 
(क) मयूराः ................। (घ) सिंहौ .....................।
(ख) गजौ ..................। (ङ) वानरः ....................।
(ग) वृक्षाः ..................। (च) अश्वः .....................।

Answer:

(क) मयूराः नृत्यन्ति (घ) सिंहौ गर्जतः
(ख) गजौ चलतः (ङ) वानरः खादति
(ग) वृक्षाः फलन्ति (च) अश्वः धावति

Page No 8:

Question 8:

सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
 
यथा- अश्वः धावति। सः धावति।
(क) गजाः चलन्ति। ................ चलन्तिः।
(ख) छात्रौ पठतः। ................. पठतः।  
(ग) वानराः क्रीडन्ति। ................ क्रीडन्ति।
(घ) गायकः गायति। ................ गायति। 
(ङ) मयूराः नृत्यन्ति। ................ नृत्यन्ति।

Answer:

(क) गजाः चलन्ति। ते चलन्तिः।
(ख) छात्रौ पठतः। तौ पठतः।   
(ग) वानराः क्रीडन्ति। ते क्रीडन्ति।
(घ) गायकः गायति। सः गायति।
(ङ) मयूराः नृत्यन्ति। ते नृत्यन्ति।




View NCERT Solutions for all chapters of Class 6

0 comments:

Post a Comment