Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 15 लालनगीतम

Page No 83:

Question 1:

गीतं सस्वरं गायत।

Answer:

दिए गए गीत को स्वर में गाइए।

Question 2:

एकपदेन उत्तरत-
(क) का विहसति?
(ख) किम् विकसति?
(ग) व्याघ्रः कुत्र गर्जति?
(घ) हरिणः किं खादति?
(ङ) मन्दं कः गच्छति?

Answer:

(क) धरणी विहसति।
(ख) कमलम् विकसति।
(ग) व्याघ्रः विपिने गर्जति।
(घ) हरिणः नवघासम् खादति।
(ङ) मन्दं उष्ट्रः गच्छति।

Question 3:

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) सलिले नौका सेलति।
(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ग) उष्ट्रः पृष्ठे भारं वहति।
(घ) धावनसमये अश्वः किमपि न खादति।
(ङ) सूर्ये उदिते धऱणी विहसति।

Answer:

(क) सलिले का सेलति?
(ख) कुतः चित्रपतङ्गाः डयन्ते?
(ग) कः पृष्ठे भारं वहति?
(घ) कदा अश्वः किमपि न खादति?
(ङ) कः उदिते धऱणी विहसति?

Question 4:

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
पृथिवीदेवालयेजलेवनेमृगःभयङ्करम्
धरणी……………विपिने……………………………………….
करालम्……………हरिणः……………………………………….
सलिले……………मन्दिरे……………………………………….

Answer:

धरणीपृथिवीविपिने वने
करालम्भयङ्करम्हरिणःमृगः
सलिलेजलेमन्दिरेदेवालये

Page No 84:

Question 5:

विलोमपदानि मेलयत-
मन्दम्नूतनम्
नीचैःस्निग्धम्
कठोरःपर्याप्तम्
पुरातनम्उच्चैः
अपर्याप्तम्क्षिप्रम्

Answer:

मन्दम्क्षिप्रम्
नीचैःउच्चैः
कठोरःस्निग्धम्
पुरातनम्नूतनम्
अपर्याप्तम्पर्याप्तम्

Question 6:

उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
(क) धावनसमये अश्वः खादति। 
(ख) उष्ट्रः पृष्ठे भारं न वहति। 
(ग) सिंहः नीचैः क्रोशति। 
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। 
(ङ) वने व्याघ्रः गर्जति। 
(च) हरिणः नवघासम् न खादति। 

Answer:

(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।आम्
(ङ) वने व्याघ्रः गर्जति।आम्
(च) हरिणः नवघासम् न खादति।

Question 7:

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा- चित्रपतङ्गः(प्रथमा-बहुवचने)चित्रपतङ्गाः
भल्लुकः(तृतीया-एकवचने)…………………………..
उष्ट्रः(पञ्चमी-द्विवचने)…………………………..
हरिणः(सप्तमी-बहुवचने)…………………………..
व्याघ्रः(द्वितीया-एकवचने)……………………………
घोटकराजः(सम्बोधन-एकवचने)……………………………

Answer:

(क)भल्लुक:(तृतीया −एकवचने)भल्लुकेन्
(ख)उष्ट्र:(पञ्चमी − द्विवचने)उष्ट्रभ्याम्
(ग)हरिण:(सप्तमी − बहुवचने)हरिणेणु
(घ)व्याघ्र:(द्वितीया− एकवचने)व्याघ्रम्
(ङ)घोटकराज:(सम्बोधन − एकवचने)हे घोटकराज

Question 8:

चित्रं दृष्ट्वा मञ्जूषात पदानि च प्रयुज्य वाक्यानि रचयत्−
खगा: विकसन्ति कमलानि उदेति क्रीडन्ति डयन्ते सुर्य: चित्रपतङ्गा: कूजन्ति बालाः

Answer:

(क) सूर्य: उदेति।
(ख) खगा: कूजन्ति।
(ग) बाला: क्रीडन्ति।
(घ) कमलानि विकसन्ति।
(ङ) चित्रपतङ्गा: डयन्ते।

0 comments:

Post a Comment