Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 13 अमृतं संस्कृतम

Page No 72:

Question 1:

उच्चारणं कुरुत-

उपलब्धासुसङ्गणकस्य
चिकित्साशास्त्रम्वैशिष्ट्यम्
भूगोलशास्त्रम्वाङ्मये
विद्यमानाःअर्थशास्त्रम्

Answer:

विद्यार्थी इसका स्वयं उच्चारणं करें।

Question 2:

प्रश्नानाम् एकपदेन उत्तराणि लिखत-
(क) का भाषा प्राचीनतमा?
(ख) शून्यस्य प्रतिपादनं कः अकरोत्?
(ग) कौटिल्येन रचितं शास्त्रं किम्?
(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
(ङ) काः अभ्युदयाय प्रेरयन्ति

Answer:

(क) संस्कृत भाषा प्राचीनतमा।
(ख) शून्यस्य प्रतिपादनं आर्यभटः अकरोत्।
(ग) कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।
(घ) संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्।
(ङ) संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।

Question 3:

प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
(क) सङ्णकस्य कृते सर्वोत्तमा भाषा का?
(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
(ग) संस्कृत किं शिक्षयति?
(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?

Answer:

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा संस्कृत अस्ति।
(ख) संस्कृतस्य वाङ्मयं वेदैः पुराणैः नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।
(ग) संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।
(घ) अस्माभिः संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

Page No 73:

Question 4:

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा)गतिःगतीगतयः
मति (प्रथमा)…………..…………..मतयः
बुद्धि (द्वितीय)बुद्धिम्बुद्धिबुद्धीः
प्रीति (द्वितीय)…………..प्रीती…………..
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभिः
शान्ति (तृतीया)…………..…………..शान्तिभिः
मति (चुतर्थी)मत्यै/मतयेमतिभ्याम्मतिभ्यः
प्रकृति (चुतर्थी)………./………..प्रकृतिभ्याम्…………..
कीर्ति (पञ्चमी)कीर्त्याः/कीर्तेःकीर्तिभ्याम्कीर्तिभ्यः
गीति (पञ्चमी)………/…………गीतिभ्याम्…………..
सूक्ति (षष्ठी)सूक्तेः/सूक्त्याःसूक्त्योःसूक्तीनाम्
कृति (षष्ठी)………./………..…………..कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्योःधृतिषु
भीति (सप्तमी)भीतौ/…………..…………..…………..
मति (सम्बोधन)हे मते!हे मती!हे मतयः!

Answer:

गति (प्रथमा)गति:गतीगतय:
मति (प्रथमा)मति:मतीमतय:
बुद्धि (द्वितीया)बुद्धिम्बुद्धिबुद्धी:
प्रीति (द्वितीया)प्रीतिम्प्रीतीप्रीती:
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभि:
शान्ति (तृतीया)शान्त्याशान्तिभ्याम्शान्तिभि:
मति (चतुर्थी)मत्यै/मतयेमतिभ्याम्मतिभय:
प्रकृति (चतुर्थी)प्रकृत्यै/प्रकृतयेप्रकृतिभ्याम्प्रकृतिभ्य:
कीर्ति (पञ्चमी)कीर्त्या:/कीर्तेकीर्तीभ्याम्कीर्तिभ्य:
गीति (पञ्चमी)गीत्या:/गीत्येगीतिभ्याम्गीतिभ्य:
सूक्ति (पष्ठी)सूक्ते:/सूक्तया:सूक्त्यो:सूक्तीनाम्
कृति (षष्ठी)कृते:/कृत्याकृत्यो:कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्यो:धृतिषु
भीति (सप्तमी)भीतौ/भीत्याम्भीत्यो:भीतिषु
मति (सम्बोधन)हे मते!हे मती!हे मतय:!

Page No 74:

Question 5:

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरिक्षतोऽस्ति।
(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

Answer:

(क) संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति?
(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?
(ग) शल्यक्रियाया: वर्णनं कस्याम् अस्ति?
(घ) कान् प्रति अस्माभि: प्रियं व्यवहर्त्तव्यम्?

Question 6:

उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

 पदानिविभक्तिःवचनम्
यथा- संस्कृतेःषष्ठीएकवचनम्
गतिः………….………….
नीतिम्……….……….
सूक्तयः……….……….
शान्त्या……….……….
प्रीत्यै……….……….
मतिषु……….……….

Answer:

 पदानिविभक्तिवचनम्
यथा-संस्कृते:षष्ठीएकवचनम्
 गति:प्रथमाएकवचनम्
 नीतिम्द्वितीयाएकवचनम्
 सूक्तय:द्वितीयाबहुवचनम्
 शान्त्यातृतीयाएकवचनम्
 प्रीत्यैचतुर्थीएकवचनम्
 मतिषुसप्तमीबहुवचनम्

Question 7:

यथायोग्यं संयोज्य लिखत-
      क         ख
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

Answer:

यथायोग्यं संयोज्य लिखत-
      क          ख
कौटिल्येन अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ता आर्यभटः।
संस्कृतम् ज्ञानविज्ञानपोषकम्।
सूक्तयः अभ्युदयाय प्रेरयन्ति।
NCERT 

0 comments:

Post a Comment