Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 12 विद्याधनम्

Page No 67:

Question 1:

उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
(क) विद्या राजसु पूज्यते। 
(ख) वाग्भूषणं भूषणं न। 
(ग) विद्याधनं सर्वधनेषु प्रधानम्। 
(घ) विदेशगमने विद्या बन्धुजनः न भवति।। 
(ङ) सर्वं विहाय विद्याधिकारं कुरु। 

Answer:

(क) विद्या राजसु पूज्यते।आम्
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्।आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु।आम्

Question 2:

अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
पदानिलिङ्गम्विभक्तिःवचनम्
नरस्य………………………………………
गुरूणाम्………………………………………
केयूराः…………………………..……………
कीर्तिम्………………………………………
भूषणानि………………………………………

Answer:

पदानि
लिङ्गम्
विभक्ति:
वचनम्‌
नरस्य
पुँल्लिङ्गम्
षष्ठी
एकवचनम्
गुरूणाम्‌
पुँल्लिङ्गम्
षष्ठी
बहुवचनम्
केयूरा:
पुँल्लिङ्गम्
प्रथमा
बहुवचनम्
कीर्तिम्‌
स्त्रीलिङ्गम्
द्वितीया
एकवचनम्
भूषणानि
नपुंसकलिङ्गम्
द्वितीया
बहुवचनम्

Page No 68:

Question 3:

श्लोकांशान् योजयत-
            क           ख
विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

Answer:

             क            ख
विद्या राजसु पूज्यते न हि धनम् विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् या संस्कृता धार्यते।

Question 4:

एकपदेन प्रश्नानाम् उत्तराणि लिखत-
(क) कः पशुः?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?

Answer:

(क) विद्याविहीनः पशुः।
(ख) विद्या भोगकरी।
(ग) केयूराः पुरुषं न विभूषयन्ति।
(घ) वाणी एका पुरुषं समलङ्करोति।
(ङ) अखिल भूषणानि क्षीयन्ते।

Question 5:

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहिनः नरः पशुः अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते?
(ङ) विद्याधनं सर्वप्रधान धनमस्ति।
(च) विद्या दिक्षु कीर्तिं तोनति।

Answer:

(क) विद्याविहीन: क: पशु: अस्ति?
(ख) का राजसु पूज्यते?
(ग) चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?
(घ) क: हिते नियुङ्क्ते?
(ङ) विद्याधनं कथं धनमस्ति?
(च) विद्या कुत्र कीर्तिं तनोति?

Page No 69:

Question 6:

पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरुः का अस्ति?
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
(ग) व्यये कृते किं वर्धते?
(घ) भाग्यक्षये आश्रयः कः?

Answer:

(क) गुरूणां गुरुः विद्या अस्ति।
(ख) संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।
(ग) व्यये कृते विद्या वर्धते।
(घ) भाग्यक्षये आश्रयः विद्या अस्ति।

Question 7:

मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्याधनम्संस्कृतासततम्कुसुमम्मूर्धजाःपशुःगुरुःरतिः
पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
 यथा-    हाराःअलङ्कताभूषणम्
……………..……………..……………..
……………..……………..……………..
……………..……………..……………..

Answer:

पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
 यथा-     हाराःअलङ्कताभूषणम्
पशुःविद्याधनम्
गुरुःसंस्कृताकुसुमम्
मूर्धजाःरतिःसततम्

0 comments:

Post a Comment