Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 1 सुभाषितानि

Page No 3:

Question 1:

सर्वान् श्लोकान् सस्वरं गायत।

Answer:

विद्यार्थी इसे स्वयं गाएँ।

Question 2:

यथायोग्यं श्लोकांशान्‌ मेलयत-
         क             ख
धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।

Answer:

         क             ख
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।

Page No 4:

Question 3:

एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गितं कुर्वीत?
(ङ) लोके वशीकृतिः का?

Answer:

(क) पृथिव्यां त्रीणि रत्नानि।
(ख) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
(ग) पृथिवी सत्येन धार्यते।
(घ) सद्भिः सङ्गितं कुर्वीत।
(ङ) लोके वशीकृतिः क्षमा।

Question 4:

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(ङ) सद्भिः मैत्रीं कुर्वीत।

Answer:

(क) केन वाति वायु:?
(ख) काभि: एव सहासीत?
(ग) का बहुरत्ना भवति?
(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्‌?
(ङ) काभिः मैत्रीं कुर्वीत?

Question 5:

प्रश्नानामुत्तराणि लिखत-
(क) कुत्रः विस्मयः न कर्त्तव्यः?
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?

Answer:

(क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।
(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।
(ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्‌।

Page No 5:

Question 6:

मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानिवसुन्धरासत्येनसुखीअन्नम्वह्निःरविःपृथ्वीसङ्गतिम्
पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुसंकलिङ्गम्
………………………………………………………………
………………………………………………………………
………………………………………………………………

Answer:

पुँल्लिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
सत्येन
वसुन्धरा
रत्नानि
रवि
पृथ्वी
सुखी
अन्नम्
वहि्नः
सङ्गतिम्

Question 7:

अधोलिखितपदेषु धातव: के सन्ति?
पदम्धातुः
करोति…………..
पश्य…………..
भवेत्…………..
तिष्ठति…………..

Answer:

पदम्‌
धातु:
कर्त्तव्य:
कृ
पश्य
दृश्
भवेत्‌
भू
स्थित:
स्था

0 comments:

Post a Comment