Tuesday, June 30, 2020

NCERT Solutions for Class 6 Sanskrit Chapter 9 - क्रीडास्पर्धा

Page No 54:

Question 1:

उच्चारणं कुरुत-
 

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

Answer:

दी गई तालिका को विद्यार्थी स्वयं बोलकर याद करने का प्रयास करें।

Page No 54:

Question 2:

निर्देशानुसारं परिवर्तनं कुरुत-
 

यथा- अहं क्रीडामि। –  (बहुवचने) वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने) ..............................................
(ख) त्वं पठसि। (बहुवचने) ..............................................
(ग) युवां गच्छथः। (एकवचने) ..............................................
(घ) अस्माकं पुस्तकानि। (एकवचने) ..............................................
(ङ) तव गृहम्। (द्विवचने) ..............................................

Answer:

यथा- अहं क्रीडामि। –  (बहुवचने)
वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने)
वयं नृत्यामः
(ख) त्वं पठसि। (बहुवचने)
यूयम् पठथ
(ग) युवां गच्छथः। (एकवचने)
त्वं गच्छसि
(घ) अस्माकं पुस्तकानि। (एकवचने)
मम पुस्तकम्
(ङ) तव गृहम्। (द्विवचने)
युवयोः गृहे



Page No 55:

Question 3:

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-


(क) ......................... पठामि। (वयम्/अहम्)

(ख) ......................... गच्छथः। (युवाम्/यूयम्)

(ग) एतत् ..................... पुस्तकम्। (माम्/मम)

(घ) ............................. क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ............................. छात्रे स्वः। (वयम्/आवाम्)

Answer:

(क) अहम् पठामि। (वयम्/अहम्)

(ख) युवाम् गच्छथः। (युवाम्/यूयम्)

(ग) एतत् मम पुस्तकम्। (माम्/मम)

(घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)

Page No 55:

Question 4:

अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
 

यूयम् लेखं पश्यामि
वयम् शिक्षिकां रचयामः
युवाम् दूरदर्शनं कथयिष्यथः
अहम् कथां पठिष्यावः
त्वम् पुस्तकं लेखिष्यसि
आवाम् चित्राणि नंस्यथ

Answer:

(क) यूयम् शिक्षिकां  नंस्यथ।
(ख) वयम् चित्राणि रचयामः।
(ग) युवाम् कथां कथयिष्यथः।
(घ) अहम् दूरदर्शनं पश्यामि।
(ङ) त्वम्  लेखं  लेखिष्यसि।
(च) आवाम्  पुस्तकं  पठिष्यावः।
 

Page No 55:

Question 5:

उचितपदैः वाक्यनिर्माणं कुरुत-
 

मम तव आवयोः युवयोः अस्माकम् युष्माकम्

यथा- एषा मम पुस्तका।

(क) एतत् ......................... गृहम्

(ख) ......................... मैत्री दृढा

(ग) एषः ..................... विद्यालयः।

(घ) एषा ............................. अध्यापिका।

(ङ) भारतम् ............................. देशः।

(च) एतानि .............................. पुस्तकानि।

Answer:

(क) एतत् मम गृहम् ।
(ख) आवयोः. मैत्री दृढा ।
(ग) एषः  तव विद्यालयः।
(घ) एषा युवयोः अध्यापिका ।
(ङ) भारतम् अस्माकम् देशः ।
(च) एतानि युष्माकम् पुस्तकानि ।
 



Page No 56:

Question 6:

वाक्यानि रचयत-
 

एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। .................................। .................................।
(ख) .................................। आवाम् वस्त्रे धारयिष्यावः। ................................।
(ग) अहं पुस्तकं पठिष्यामि। .................................। .................................।
(घ) .................................। ते फले खादिष्यथः। .................................।
(ङ) मम गृहं सुन्दरम्। .................................। .................................।
(च) .................................। .................................। यूयं गमिष्यथ।

Answer:

एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। युवां लेखे लेखिष्यथः। यूयं लेखनि  लेखिष्यथ।
(ख) अहं वस्त्रं धारिष्यामि। आवाम् वस्त्रे धारयिष्यावः। वयं वस्त्राणि धारयिष्यामः।
(ग) अहं पुस्तकं पठिष्यामि। आवाम् पुस्तके पठिष्यावः। व्यं पुस्तकानि पठिष्यामः।
(घ) सा फलं खादिष्यसि। ते फले खादिष्यथः। यूयं फलानि खादिष्यथा।
(ङ) मम गृहं सुन्दरम्। आवयोः गृहं सुन्दरम्।           अस्मांक गृहं सुन्दरम्
(च) त्वम् गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ।



Page No 57:

Question 7:

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
 

यथा- एषः एते
  सः .................................
  ताः .................................
  त्वम् .................................
  एताः .................................
  तव .................................
  अस्माकम् .................................
  तानि .................................

Answer:

  सः ते
  ताः सा
  त्वम् यूयम्
  एताः एषा
  तव युष्माकम्
  अस्माकम् मम
  तानि तत्



View NCERT Solutions for all chapters of Class 6

0 comments:

Post a Comment