Tuesday, June 30, 2020

NCERT Solutions for Class 6 Sanskrit Chapter 8 - सूक्तिस्तबकः

Page No 49:

Question 1:

सर्वान् श्लोकान् सस्वरं गायत।

Answer:

विद्यार्थी इसे स्वयं गाएँ।

Page No 49:

Question 2:

श्लोकांशान् योजयत-
             क            ख
तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

Answer:

             क            ख 
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
गच्छन् पिपीलको याति योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।

Page No 49:

Question 3:

प्रश्नानाम् उत्तराणि लिखत-
 
(क) सर्वे जन्तवः केन तुष्यन्ति?

(ख) पिककाकयोः भेदः कता भवति?

(ग) कः गच्छन् योजनानां शातन्यपि याति?

(घ) अस्माभिः किं वक्तव्यम्?

Answer:

(क) सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति?

(ख) पिककाकयोः भेदः वसंतसमये भवति।

(ग) पिपीलकः गच्छन् योजनानां शातन्यपि याति।

(घ) अस्माभिः प्रियं वक्तव्यम्।

Page No 49:

Question 4:

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
 
(क) काकः कृष्णः न भवति।  
(ख) अस्माभिः प्रियं वक्तव्यम्।
(ग) वसन्तसमये पिककाकयोः भेदः भवति।
(घ) वैनतेयः पशुः अस्ति।
(ङ) वचने दरिद्रता कर्त्तव्या।

Answer:

(क) काकः कृष्णः न भवति।  
(ख) अस्माभिः प्रियं वक्तव्यम्। आम्
(ग) वसन्तसमये पिककाकयोः भेदः भवति। आम्
(घ) वैनतेयः पशुः अस्ति।
(ङ) वचने दरिद्रता कर्त्तव्या। आम्


Page No 50:

Question 5:

मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
 
ग्रन्थे कोकिलः गरुडः परिश्रमेण कथने
 
वचने .....................
वैनतेयः ......................
पुस्तके ......................
उद्यमेन ......................
पिकः ......................

Answer:

वचने कथने
वैनतेयः गरुडः
पुस्तके ग्रन्थे
रवेः सूर्यस्य
पिकः कोकिलः

Page No 50:

Question 6:

विलोमपदानि योजयत-
सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः

Answer:

सार्थकः निरर्थकः
कृष्णः श्वेतः
अनुक्तम् उक्तम्
गच्छति आगच्छति
जागृतस्य
सुप्तस्य


View NCERT Solutions for all chapters of Class 6

0 comments:

Post a Comment