Tuesday, June 30, 2020

NCERT Solutions for Class 6 Sanskrit Chapter 6 - समुद्रतटः

Page No 37:

Question 1:

उच्चारणं कुरुत-
 
तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

Answer:

विद्यार्थी इसका उच्चारण करें।

Page No 37:

Question 2:

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) जनाः काभिः जलविहारं कुर्वन्ति?

(ख) भारतस्य दीर्घतमः समुद्रतटः कः?

(ग) जनाः कुत्र स्वैरं विहरन्ति?

(घ) बालकाः बालुकाभिः किं रचयन्ति?

(ङ) कोच्चितटः केभ्यः ज्ञायते?

Answer:

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
 
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।

(ख) भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति।

(ग) जनाः मुंबईनगरस्य जुहूतटे स्वैरं विहरन्ति।

(घ) बालकाः बालुकाभिः बालुकागृहं रचयन्ति।

(ङ) कोच्चितटः नारिकेलफलेभ्यः ज्ञायते।


Page No 38:

Question 3:

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
 
बङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः

(क) कन्याकुमारीतटे त्रयाणां सागराणां ......................... भवति।

(ख) भारतदेशः ......................... इति कथ्यते।

(ग) जनाः समुद्रतटं ..................... आगच्छन्ति।

(घ) बालेभ्यः   ............................. रोचते।

(ङ) भारतस्य पूर्वदिशायां ............................. अस्ति।

Answer:

(क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति।

(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।

(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।

(घ) बालेभ्यः क्रीडा रोचते।

(ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति।

Page No 38:

Question 4:

यथायोग्यं योजयत-
 
समुद्रतटः ज्ञानाय
क्रीडनकम् पोषणाय
दुग्धम् प्रकाशाय
दीपकः पर्यटनाय
विद्या खेलनाय

Answer:

समुद्रतटः पर्यटनाय
क्रीडनकम् खेलनाय
दुग्धम् पोषणाय
दीपकः प्रकाशाय
विद्या ज्ञानाय

Page No 38:

Question 5:

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
 
(क) बालकाः ......................... सह पठन्ति। (बालिका)

(ख) तडागः ......................... विभाति। (कमल)

(ग) अहमपि ..................... खेलामि। (कन्दुक)

(घ) अश्वाः ............................. सह धावन्ति। (अश्व)

(ङ) मृगाः ............................. सह चरन्ति। (मृग)

Answer:

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
 
(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)

(ख) तडागः कमलैः विभाति। (कमल)

(ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)

(घ) अश्वाः अश्वैः सह धावन्ति। (अश्व)

(ङ) मृगाः मृगैः सह चरन्ति। (मृग)


Page No 39:

Question 6:

अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।



यथा-
1. रहीमः मित्रेण सह क्रीडति।

2. ..................................।

3. ..................................।

4. ..................................।

5. ..................................।

6. ..................................।

7. ..................................।

8. ..................................।

Answer:

1. रहीमः मित्रेण सह क्रीडति।
2. रहीमः द्विचक्रिकया आपणं गच्छति।
3. रहीमः कलमेन पत्रं लिखति।
4. रहीमः हस्तेन कन्दुकं क्षिपति।
5. रहीमः नौकाया जलविहारं करोति।
6. रहीमः चषकेन जलं पिबति।
7. रहीमः तूलिकया चित्रं रचयति।
8. रहीमः वायुयानेन ह्यः आगच्छत्।


Page No 40:

Question 7:

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

(क) धनिक ......................... धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः .........................विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः ..................... जीवन्ति। (परोपकारम्/परोपकाराय)

(घ) प्रधानाचार्यः ............................. पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) ............................. नमः। (शिक्षकाय/शिक्षकम्)

Answer:

(क) धनिक निर्धनाय धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम्/परोपकाराय)

(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) शिक्षकाय नमः। (शिक्षकाय/शिक्षकम्)


View NCERT Solutions for all chapters of Class 6

0 comments:

Post a Comment