Tuesday, June 30, 2020

NCERT solution class 7 sanskrit chapter 3 स्वावलम्बबम्‌

Page No 14:

Question 1:

उच्चारणं कुरुत।
विंशतिःत्रिंशत्चत्वारिंशत्
द्वाविंशतिःद्वात्रिंशत्द्विचत्वारिंशत्
चतुर्विंशतिःत्रयस्त्रिंशत्त्रयश्चत्वारिंशत्
पञ्चविंशतिःचुतस्त्रिंशत्चतुश्चत्वारिंश्त
अष्टाविंशतिःअष्टात्रिंशत्सप्तचत्वारिंशत्
नवविंशतिःनवत्रिंशत्पञ्चाशत्

Answer:

विद्यार्थी इसका उच्चारण स्वयं करें।

Question 2:

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
(घ) सर्वदा कुत्र सुखम्?
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

Answer:

(क) श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।
(ख) कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।
(ग) श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।
(घ) सर्वदा स्वावलम्बने सुखम् ।
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।
(च) कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।

Page No 15:

Question 3:

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
  
………………………………………………………………………………
  
………………………………………………………………………………
  
………………………………………………………………………………

Answer:

  
अष्टादशएकविंशतिः
  
पञ्चदशषट्त्रिंशत्
  
चतुर्विंशतिःत्रयस्त्रिंशत्

Question 4:

मञ्जूषातः अङ्कानां कृते पदानि चिनुत-
चत्वारिंशत्सप्तविंशतिःएकत्रिंशत्पञ्चाशत्अष्टाविंशतिःत्रिंशत्चतुर्विंशतिः
28……………………………………..27……………………………………..
30……………………………………..31……………………………………..
24……………………………………..40……………………………………..
50……………………………………..  

Answer:

28 अष्टाविंशतिः27 सप्तविंशतिः
30 त्रिंशत्31 एकत्रिंशत्
24 चतुर्विंशतिः40 चत्वारिंशत्
50पञ्चाशत्  

Page No 16:

Question 5:

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
   
कृषकाःकृषकौएतेधान्यम्एषःकृषकः
एतौक्षेत्रम्कर्षतिकुरुतःखननकार्यम्रोपयन्ति
…………………………………………………………………………………………………………..
…………………………………………………………………………………………………………..
…………………………………………………………………………………………………………..

Answer:

(क) एष: कृषक: क्षेत्रम्‌ कर्षति।
(ख) एतौ कृषकौ खननकार्यम्‌ कुरुत:
(ग) एते कृषका: धान्यम्‌ रोपयन्ति

Question 6:

अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
यथा-
10.30सार्धद्वादशवादनम्5.00……………………………………..
7.00……………………………………..3.30……………………………………..
2.30……………………………………..9.00……………………………………..
11.00……………………………………..12.30……………………………………..
4.30……………………………………..8.00……………………………………..
1.30……………………………………..7.30……………………………………..

Answer:

10.30सार्धद्वादशवादनम्5.00पञ्चवादनम्
7.00सप्तवादनम्3.30सार्धत्रिवादनम्
2.30सार्धद्विवादनम्9.00नववादनम्
11.00एकादशवादनम्12.30सार्धद्वादशवादनम्
4.30सार्धचुतर्वादनम्8.00अष्टवादनम्
1.30सार्ध एकःवादनम्7.30सार्धसप्तवादनम्

Page No 17:

Question 7:

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड्त्रिंशत्एकत्रिंशत्द्वौद्वादशअष्टाविंशतिः
(क) ………………….. ऋतवः भवन्ति।
(ख) मासाः …………………… भवन्ति।
(ग) एकस्मिन् मासे ……………………… अथवा ………………….. दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः ……………………. दिनानि भवन्ति।
(ङ) मम शरीरे …………………………. हस्तौ स्तः।

Answer:

(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादश भवन्ति।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।

0 comments:

Post a Comment