Tuesday, June 30, 2020

NCERT Solutions for Class 6 Sanskrit Chapter 13 - विमानयानं रचयाम

Page No 76:

Question 1:

पाठे दत्तं गीतं सस्वरं गायत।

Answer:

स्वयं प्रयास करे।

Page No 76:

Question 2:

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–
यथा– नभ: चन्द्रेण शोभते। (चन्द्र)
(क) सा ....................... जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघव: ....................... वहरति। (विमानयान)
(ग) कण्ठ: ....................... शोभते। (मौक्तिकहार)
(घ) नभ: ....................... प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् ....................... आकर्षकं दृश्यते। (अम्बुदमाला)

Answer:

क. सा विमलेन जलेन मुखं प्रक्षालयति।

ख. राघवः विमानयानेन विहरति।

ग. कण्ठः मौक्तिकहारेण शोभते।

घ. नभः सूर्येण प्रकाशते।

ङ. पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते।

Page No 76:

Question 3:

भिन्नवर्गस्य पदं चिनुत– भिन्नवर्ग:
यथा – सूर्य:, चन्द्र:, अम्बुद:, शुक्र:। अम्बुद:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि। .........................
(ख) जलचर:, खेचर:, भूचर:, निशाचर:। .........................
(ग) गाव:, सिंहा:, कच्छपा:, गजा:। .........................
(घ) मयूरा:, चटका:, शुका:, मणडूका:। .........................
(ङ) पुस्तकालय:, श्यामपट्ट:, प्राचार्य:, सौचिक:। .........................
(च) लेखनी, पुस्तिका, अध्यापिका, अजा। .........................

Answer:

क. मित्राणि

ख. निशाचरः

ग. कच्छपाः

घ. मण्डूकाः

ङ. सौचिकः

च. अजा

Page No 76:

Question 4:

प्रश्नानाम् उत्तराणि लिखत–
(क) के वायुयानं रचयन्ति?
(ख) वायुयानं कं–कं क्रान्त्वा उपरि गच्छति?
(ग) वयं कीदृशं सोपानं रचयाम?
(घ) वयं कस्मिन् लोके प्रविशाम?
(ङ) आकाशे का: चित्वा मौक्तिकहारं रचयाम?
(च) केषां गृहेषु हर्षं जनयाम?

Answer:

(क) राघव-माधव-सीता-ललिताः वायुयानं रचयन्ति।

(ख) वायुयानम् उन्नतवृक्षं तुङ्गं भवनम् आकाशं च क्रान्त्वा उपरि गच्छति।

(ग) वयं हिमवन्तं सोपानं रचयाम।

(घ) वयं चन्दिरलोकं प्रविशाम।

(ङ) आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।

(च) दुःखित-पीडित-कृषिजनानां गृहेषु हर्षं जनयाम।



Page No 77:

Question 5:

विलोमपदानि योजयत–
 

उत्रत:
गगने
सुन्दर:
चित्वा
दु:खी
हर्ष:
 
पृथिव्याम्
असुन्दर:
अवनत:
शोक:
विकीर्य
सुखी

Answer:

उन्नतः – अवनतः

गगने – पृथिव्याम्

सुन्दरः – असुन्दरः

चित्वा – विकीर्य

दुःखी – सुखी

हर्षः- शोकः

Page No 77:

Question 6:

समुचितै: पदै: रिक्तस्थनानि पूरयत–
 

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ....................
द्वितीया .................... .................... गुरुन्
तृतीया .................... पशुभ्याम् ....................
चतुर्थी साधवे .................... ....................
पच्चमी वटो: .................... ....................
षष्ठी गुरो: .................... ....................
सप्तमी शिशौ .................... ....................
सम्बोधन हे विष्णो! .................... ....................

Answer:

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानुः भानू भानवः
द्वितीया गुरुः गुरू गुरून्
तृतीया पशुना पशुभ्याम् पशुभिः
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
पञ्चमी वटोः वटुभ्याम् वटुभ्यः
षष्ठी गुरोः गुर्योः गुरूणाम्
सप्तमी शिशौ शिश्वोः शिशुषु
सम्बोधन  हे विष्णो हे विष्णू हे विष्णवः

 

Page No 77:

Question 7:

पर्याय–पदानि योजयत–

गगने
विमले
चन्द्र:
सूर्य:
अम्बुद:
 
जलद:
निशाकर:
आकाशे
निर्मले
दिवाकर:

Answer:

गगने – आकाशे

विमले – निर्मले

चन्द्रः – निशाकरः

सूर्यः – दिवाकरः

अम्बुदः - जलदः



View NCERT Solutions for all chapters of Class 6

0 comments:

Post a Comment